Declension table of ?śuṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhiṣyantī śuṇṭhiṣyantyau śuṇṭhiṣyantyaḥ
Vocativeśuṇṭhiṣyanti śuṇṭhiṣyantyau śuṇṭhiṣyantyaḥ
Accusativeśuṇṭhiṣyantīm śuṇṭhiṣyantyau śuṇṭhiṣyantīḥ
Instrumentalśuṇṭhiṣyantyā śuṇṭhiṣyantībhyām śuṇṭhiṣyantībhiḥ
Dativeśuṇṭhiṣyantyai śuṇṭhiṣyantībhyām śuṇṭhiṣyantībhyaḥ
Ablativeśuṇṭhiṣyantyāḥ śuṇṭhiṣyantībhyām śuṇṭhiṣyantībhyaḥ
Genitiveśuṇṭhiṣyantyāḥ śuṇṭhiṣyantyoḥ śuṇṭhiṣyantīnām
Locativeśuṇṭhiṣyantyām śuṇṭhiṣyantyoḥ śuṇṭhiṣyantīṣu

Compound śuṇṭhiṣyanti - śuṇṭhiṣyantī -

Adverb -śuṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria