सुबन्तावली ?शुण्ठिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशुण्ठिष्यन्ती शुण्ठिष्यन्त्यौ शुण्ठिष्यन्त्यः
सम्बोधनम्शुण्ठिष्यन्ति शुण्ठिष्यन्त्यौ शुण्ठिष्यन्त्यः
द्वितीयाशुण्ठिष्यन्तीम् शुण्ठिष्यन्त्यौ शुण्ठिष्यन्तीः
तृतीयाशुण्ठिष्यन्त्या शुण्ठिष्यन्तीभ्याम् शुण्ठिष्यन्तीभिः
चतुर्थीशुण्ठिष्यन्त्यै शुण्ठिष्यन्तीभ्याम् शुण्ठिष्यन्तीभ्यः
पञ्चमीशुण्ठिष्यन्त्याः शुण्ठिष्यन्तीभ्याम् शुण्ठिष्यन्तीभ्यः
षष्ठीशुण्ठिष्यन्त्याः शुण्ठिष्यन्त्योः शुण्ठिष्यन्तीनाम्
सप्तमीशुण्ठिष्यन्त्याम् शुण्ठिष्यन्त्योः शुण्ठिष्यन्तीषु

समास शुण्ठिष्यन्ति शुण्ठिष्यन्ती

अव्यय ॰शुण्ठिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria