Declension table of ?śuṇṭhayitavya

Deva

MasculineSingularDualPlural
Nominativeśuṇṭhayitavyaḥ śuṇṭhayitavyau śuṇṭhayitavyāḥ
Vocativeśuṇṭhayitavya śuṇṭhayitavyau śuṇṭhayitavyāḥ
Accusativeśuṇṭhayitavyam śuṇṭhayitavyau śuṇṭhayitavyān
Instrumentalśuṇṭhayitavyena śuṇṭhayitavyābhyām śuṇṭhayitavyaiḥ śuṇṭhayitavyebhiḥ
Dativeśuṇṭhayitavyāya śuṇṭhayitavyābhyām śuṇṭhayitavyebhyaḥ
Ablativeśuṇṭhayitavyāt śuṇṭhayitavyābhyām śuṇṭhayitavyebhyaḥ
Genitiveśuṇṭhayitavyasya śuṇṭhayitavyayoḥ śuṇṭhayitavyānām
Locativeśuṇṭhayitavye śuṇṭhayitavyayoḥ śuṇṭhayitavyeṣu

Compound śuṇṭhayitavya -

Adverb -śuṇṭhayitavyam -śuṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria