सुबन्तावली ?शुण्ठयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशुण्ठयितव्यः शुण्ठयितव्यौ शुण्ठयितव्याः
सम्बोधनम्शुण्ठयितव्य शुण्ठयितव्यौ शुण्ठयितव्याः
द्वितीयाशुण्ठयितव्यम् शुण्ठयितव्यौ शुण्ठयितव्यान्
तृतीयाशुण्ठयितव्येन शुण्ठयितव्याभ्याम् शुण्ठयितव्यैः शुण्ठयितव्येभिः
चतुर्थीशुण्ठयितव्याय शुण्ठयितव्याभ्याम् शुण्ठयितव्येभ्यः
पञ्चमीशुण्ठयितव्यात् शुण्ठयितव्याभ्याम् शुण्ठयितव्येभ्यः
षष्ठीशुण्ठयितव्यस्य शुण्ठयितव्ययोः शुण्ठयितव्यानाम्
सप्तमीशुण्ठयितव्ये शुण्ठयितव्ययोः शुण्ठयितव्येषु

समास शुण्ठयितव्य

अव्यय ॰शुण्ठयितव्यम् ॰शुण्ठयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria