Declension table of ?śuṇṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśuṇṭhayiṣyantī śuṇṭhayiṣyantyau śuṇṭhayiṣyantyaḥ
Vocativeśuṇṭhayiṣyanti śuṇṭhayiṣyantyau śuṇṭhayiṣyantyaḥ
Accusativeśuṇṭhayiṣyantīm śuṇṭhayiṣyantyau śuṇṭhayiṣyantīḥ
Instrumentalśuṇṭhayiṣyantyā śuṇṭhayiṣyantībhyām śuṇṭhayiṣyantībhiḥ
Dativeśuṇṭhayiṣyantyai śuṇṭhayiṣyantībhyām śuṇṭhayiṣyantībhyaḥ
Ablativeśuṇṭhayiṣyantyāḥ śuṇṭhayiṣyantībhyām śuṇṭhayiṣyantībhyaḥ
Genitiveśuṇṭhayiṣyantyāḥ śuṇṭhayiṣyantyoḥ śuṇṭhayiṣyantīnām
Locativeśuṇṭhayiṣyantyām śuṇṭhayiṣyantyoḥ śuṇṭhayiṣyantīṣu

Compound śuṇṭhayiṣyanti - śuṇṭhayiṣyantī -

Adverb -śuṇṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria