सुबन्तावली ?शुण्ठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशुण्ठयिष्यन्ती शुण्ठयिष्यन्त्यौ शुण्ठयिष्यन्त्यः
सम्बोधनम्शुण्ठयिष्यन्ति शुण्ठयिष्यन्त्यौ शुण्ठयिष्यन्त्यः
द्वितीयाशुण्ठयिष्यन्तीम् शुण्ठयिष्यन्त्यौ शुण्ठयिष्यन्तीः
तृतीयाशुण्ठयिष्यन्त्या शुण्ठयिष्यन्तीभ्याम् शुण्ठयिष्यन्तीभिः
चतुर्थीशुण्ठयिष्यन्त्यै शुण्ठयिष्यन्तीभ्याम् शुण्ठयिष्यन्तीभ्यः
पञ्चमीशुण्ठयिष्यन्त्याः शुण्ठयिष्यन्तीभ्याम् शुण्ठयिष्यन्तीभ्यः
षष्ठीशुण्ठयिष्यन्त्याः शुण्ठयिष्यन्त्योः शुण्ठयिष्यन्तीनाम्
सप्तमीशुण्ठयिष्यन्त्याम् शुण्ठयिष्यन्त्योः शुण्ठयिष्यन्तीषु

समास शुण्ठयिष्यन्ति शुण्ठयिष्यन्ती

अव्यय ॰शुण्ठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria