सुबन्तावली ?शुण्डिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशुण्डिष्यन्ती शुण्डिष्यन्त्यौ शुण्डिष्यन्त्यः
सम्बोधनम्शुण्डिष्यन्ति शुण्डिष्यन्त्यौ शुण्डिष्यन्त्यः
द्वितीयाशुण्डिष्यन्तीम् शुण्डिष्यन्त्यौ शुण्डिष्यन्तीः
तृतीयाशुण्डिष्यन्त्या शुण्डिष्यन्तीभ्याम् शुण्डिष्यन्तीभिः
चतुर्थीशुण्डिष्यन्त्यै शुण्डिष्यन्तीभ्याम् शुण्डिष्यन्तीभ्यः
पञ्चमीशुण्डिष्यन्त्याः शुण्डिष्यन्तीभ्याम् शुण्डिष्यन्तीभ्यः
षष्ठीशुण्डिष्यन्त्याः शुण्डिष्यन्त्योः शुण्डिष्यन्तीनाम्
सप्तमीशुण्डिष्यन्त्याम् शुण्डिष्यन्त्योः शुण्डिष्यन्तीषु

समास शुण्डिष्यन्ति शुण्डिष्यन्ती

अव्यय ॰शुण्डिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria