Declension table of ?śrutavadanā

Deva

FeminineSingularDualPlural
Nominativeśrutavadanā śrutavadane śrutavadanāḥ
Vocativeśrutavadane śrutavadane śrutavadanāḥ
Accusativeśrutavadanām śrutavadane śrutavadanāḥ
Instrumentalśrutavadanayā śrutavadanābhyām śrutavadanābhiḥ
Dativeśrutavadanāyai śrutavadanābhyām śrutavadanābhyaḥ
Ablativeśrutavadanāyāḥ śrutavadanābhyām śrutavadanābhyaḥ
Genitiveśrutavadanāyāḥ śrutavadanayoḥ śrutavadanānām
Locativeśrutavadanāyām śrutavadanayoḥ śrutavadanāsu

Adverb -śrutavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria