सुबन्तावली ?श्रुतवदना

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतवदना श्रुतवदने श्रुतवदनाः
सम्बोधनम्श्रुतवदने श्रुतवदने श्रुतवदनाः
द्वितीयाश्रुतवदनाम् श्रुतवदने श्रुतवदनाः
तृतीयाश्रुतवदनया श्रुतवदनाभ्याम् श्रुतवदनाभिः
चतुर्थीश्रुतवदनायै श्रुतवदनाभ्याम् श्रुतवदनाभ्यः
पञ्चमीश्रुतवदनायाः श्रुतवदनाभ्याम् श्रुतवदनाभ्यः
षष्ठीश्रुतवदनायाः श्रुतवदनयोः श्रुतवदनानाम्
सप्तमीश्रुतवदनायाम् श्रुतवदनयोः श्रुतवदनासु

अव्यय ॰श्रुतवदनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria