सुबन्तावली श्रुतकीर्ति

Roma

स्त्रीएकद्विबहु
प्रथमाश्रुतकीर्तिः श्रुतकीर्ती श्रुतकीर्तयः
सम्बोधनम्श्रुतकीर्ते श्रुतकीर्ती श्रुतकीर्तयः
द्वितीयाश्रुतकीर्तिम् श्रुतकीर्ती श्रुतकीर्तीः
तृतीयाश्रुतकीर्त्या श्रुतकीर्तिभ्याम् श्रुतकीर्तिभिः
चतुर्थीश्रुतकीर्त्यै श्रुतकीर्तये श्रुतकीर्तिभ्याम् श्रुतकीर्तिभ्यः
पञ्चमीश्रुतकीर्त्याः श्रुतकीर्तेः श्रुतकीर्तिभ्याम् श्रुतकीर्तिभ्यः
षष्ठीश्रुतकीर्त्याः श्रुतकीर्तेः श्रुतकीर्त्योः श्रुतकीर्तीनाम्
सप्तमीश्रुतकीर्त्याम् श्रुतकीर्तौ श्रुतकीर्त्योः श्रुतकीर्तिषु

समास श्रुतकीर्ति

अव्यय ॰श्रुतकीर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria