सुबन्तावली श्रुतान्वित

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतान्वितः श्रुतान्वितौ श्रुतान्विताः
सम्बोधनम्श्रुतान्वित श्रुतान्वितौ श्रुतान्विताः
द्वितीयाश्रुतान्वितम् श्रुतान्वितौ श्रुतान्वितान्
तृतीयाश्रुतान्वितेन श्रुतान्विताभ्याम् श्रुतान्वितैः श्रुतान्वितेभिः
चतुर्थीश्रुतान्विताय श्रुतान्विताभ्याम् श्रुतान्वितेभ्यः
पञ्चमीश्रुतान्वितात् श्रुतान्विताभ्याम् श्रुतान्वितेभ्यः
षष्ठीश्रुतान्वितस्य श्रुतान्वितयोः श्रुतान्वितानाम्
सप्तमीश्रुतान्विते श्रुतान्वितयोः श्रुतान्वितेषु

समास श्रुतान्वित

अव्यय ॰श्रुतान्वितम् ॰श्रुतान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria