Declension table of śrotrānupātin

Deva

MasculineSingularDualPlural
Nominativeśrotrānupātī śrotrānupātinau śrotrānupātinaḥ
Vocativeśrotrānupātin śrotrānupātinau śrotrānupātinaḥ
Accusativeśrotrānupātinam śrotrānupātinau śrotrānupātinaḥ
Instrumentalśrotrānupātinā śrotrānupātibhyām śrotrānupātibhiḥ
Dativeśrotrānupātine śrotrānupātibhyām śrotrānupātibhyaḥ
Ablativeśrotrānupātinaḥ śrotrānupātibhyām śrotrānupātibhyaḥ
Genitiveśrotrānupātinaḥ śrotrānupātinoḥ śrotrānupātinām
Locativeśrotrānupātini śrotrānupātinoḥ śrotrānupātiṣu

Compound śrotrānupāti -

Adverb -śrotrānupāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria