सुबन्तावली श्रोत्रानुपातिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रोत्रानुपाती श्रोत्रानुपातिनौ श्रोत्रानुपातिनः
सम्बोधनम्श्रोत्रानुपातिन् श्रोत्रानुपातिनौ श्रोत्रानुपातिनः
द्वितीयाश्रोत्रानुपातिनम् श्रोत्रानुपातिनौ श्रोत्रानुपातिनः
तृतीयाश्रोत्रानुपातिना श्रोत्रानुपातिभ्याम् श्रोत्रानुपातिभिः
चतुर्थीश्रोत्रानुपातिने श्रोत्रानुपातिभ्याम् श्रोत्रानुपातिभ्यः
पञ्चमीश्रोत्रानुपातिनः श्रोत्रानुपातिभ्याम् श्रोत्रानुपातिभ्यः
षष्ठीश्रोत्रानुपातिनः श्रोत्रानुपातिनोः श्रोत्रानुपातिनाम्
सप्तमीश्रोत्रानुपातिनि श्रोत्रानुपातिनोः श्रोत्रानुपातिषु

समास श्रोत्रानुपाति

अव्यय ॰श्रोत्रानुपाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria