सुबन्तावली श्रीधरदास

Roma

पुमान्एकद्विबहु
प्रथमाश्रीधरदासः श्रीधरदासौ श्रीधरदासाः
सम्बोधनम्श्रीधरदास श्रीधरदासौ श्रीधरदासाः
द्वितीयाश्रीधरदासम् श्रीधरदासौ श्रीधरदासान्
तृतीयाश्रीधरदासेन श्रीधरदासाभ्याम् श्रीधरदासैः श्रीधरदासेभिः
चतुर्थीश्रीधरदासाय श्रीधरदासाभ्याम् श्रीधरदासेभ्यः
पञ्चमीश्रीधरदासात् श्रीधरदासाभ्याम् श्रीधरदासेभ्यः
षष्ठीश्रीधरदासस्य श्रीधरदासयोः श्रीधरदासानाम्
सप्तमीश्रीधरदासे श्रीधरदासयोः श्रीधरदासेषु

समास श्रीधरदास

अव्यय ॰श्रीधरदासम् ॰श्रीधरदासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria