सुबन्तावली ?श्रेषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्रेषिष्यमाणः श्रेषिष्यमाणौ श्रेषिष्यमाणाः
सम्बोधनम्श्रेषिष्यमाण श्रेषिष्यमाणौ श्रेषिष्यमाणाः
द्वितीयाश्रेषिष्यमाणम् श्रेषिष्यमाणौ श्रेषिष्यमाणान्
तृतीयाश्रेषिष्यमाणेन श्रेषिष्यमाणाभ्याम् श्रेषिष्यमाणैः श्रेषिष्यमाणेभिः
चतुर्थीश्रेषिष्यमाणाय श्रेषिष्यमाणाभ्याम् श्रेषिष्यमाणेभ्यः
पञ्चमीश्रेषिष्यमाणात् श्रेषिष्यमाणाभ्याम् श्रेषिष्यमाणेभ्यः
षष्ठीश्रेषिष्यमाणस्य श्रेषिष्यमाणयोः श्रेषिष्यमाणानाम्
सप्तमीश्रेषिष्यमाणे श्रेषिष्यमाणयोः श्रेषिष्यमाणेषु

समास श्रेषिष्यमाण

अव्यय ॰श्रेषिष्यमाणम् ॰श्रेषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria