सुबन्तावली ?श्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्रयिष्यमाणः श्रयिष्यमाणौ श्रयिष्यमाणाः
सम्बोधनम्श्रयिष्यमाण श्रयिष्यमाणौ श्रयिष्यमाणाः
द्वितीयाश्रयिष्यमाणम् श्रयिष्यमाणौ श्रयिष्यमाणान्
तृतीयाश्रयिष्यमाणेन श्रयिष्यमाणाभ्याम् श्रयिष्यमाणैः श्रयिष्यमाणेभिः
चतुर्थीश्रयिष्यमाणाय श्रयिष्यमाणाभ्याम् श्रयिष्यमाणेभ्यः
पञ्चमीश्रयिष्यमाणात् श्रयिष्यमाणाभ्याम् श्रयिष्यमाणेभ्यः
षष्ठीश्रयिष्यमाणस्य श्रयिष्यमाणयोः श्रयिष्यमाणानाम्
सप्तमीश्रयिष्यमाणे श्रयिष्यमाणयोः श्रयिष्यमाणेषु

समास श्रयिष्यमाण

अव्यय ॰श्रयिष्यमाणम् ॰श्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria