Declension table of śravaṇakumāra

Deva

MasculineSingularDualPlural
Nominativeśravaṇakumāraḥ śravaṇakumārau śravaṇakumārāḥ
Vocativeśravaṇakumāra śravaṇakumārau śravaṇakumārāḥ
Accusativeśravaṇakumāram śravaṇakumārau śravaṇakumārān
Instrumentalśravaṇakumāreṇa śravaṇakumārābhyām śravaṇakumāraiḥ śravaṇakumārebhiḥ
Dativeśravaṇakumārāya śravaṇakumārābhyām śravaṇakumārebhyaḥ
Ablativeśravaṇakumārāt śravaṇakumārābhyām śravaṇakumārebhyaḥ
Genitiveśravaṇakumārasya śravaṇakumārayoḥ śravaṇakumārāṇām
Locativeśravaṇakumāre śravaṇakumārayoḥ śravaṇakumāreṣu

Compound śravaṇakumāra -

Adverb -śravaṇakumāram -śravaṇakumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria