सुबन्तावली श्रवणकुमार

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणकुमारः श्रवणकुमारौ श्रवणकुमाराः
सम्बोधनम्श्रवणकुमार श्रवणकुमारौ श्रवणकुमाराः
द्वितीयाश्रवणकुमारम् श्रवणकुमारौ श्रवणकुमारान्
तृतीयाश्रवणकुमारेण श्रवणकुमाराभ्याम् श्रवणकुमारैः श्रवणकुमारेभिः
चतुर्थीश्रवणकुमाराय श्रवणकुमाराभ्याम् श्रवणकुमारेभ्यः
पञ्चमीश्रवणकुमारात् श्रवणकुमाराभ्याम् श्रवणकुमारेभ्यः
षष्ठीश्रवणकुमारस्य श्रवणकुमारयोः श्रवणकुमाराणाम्
सप्तमीश्रवणकुमारे श्रवणकुमारयोः श्रवणकुमारेषु

समास श्रवणकुमार

अव्यय ॰श्रवणकुमारम् ॰श्रवणकुमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria