सुबन्तावली ?श्रौतपदार्थनिर्वचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रौतपदार्थनिर्वचनम् श्रौतपदार्थनिर्वचने श्रौतपदार्थनिर्वचनानि
सम्बोधनम्श्रौतपदार्थनिर्वचन श्रौतपदार्थनिर्वचने श्रौतपदार्थनिर्वचनानि
द्वितीयाश्रौतपदार्थनिर्वचनम् श्रौतपदार्थनिर्वचने श्रौतपदार्थनिर्वचनानि
तृतीयाश्रौतपदार्थनिर्वचनेन श्रौतपदार्थनिर्वचनाभ्याम् श्रौतपदार्थनिर्वचनैः
चतुर्थीश्रौतपदार्थनिर्वचनाय श्रौतपदार्थनिर्वचनाभ्याम् श्रौतपदार्थनिर्वचनेभ्यः
पञ्चमीश्रौतपदार्थनिर्वचनात् श्रौतपदार्थनिर्वचनाभ्याम् श्रौतपदार्थनिर्वचनेभ्यः
षष्ठीश्रौतपदार्थनिर्वचनस्य श्रौतपदार्थनिर्वचनयोः श्रौतपदार्थनिर्वचनानाम्
सप्तमीश्रौतपदार्थनिर्वचने श्रौतपदार्थनिर्वचनयोः श्रौतपदार्थनिर्वचनेषु

समास श्रौतपदार्थनिर्वचन

अव्यय ॰श्रौतपदार्थनिर्वचनम् ॰श्रौतपदार्थनिर्वचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria