Declension table of ?śrautapadārthanirvacana

Deva

NeuterSingularDualPlural
Nominativeśrautapadārthanirvacanam śrautapadārthanirvacane śrautapadārthanirvacanāni
Vocativeśrautapadārthanirvacana śrautapadārthanirvacane śrautapadārthanirvacanāni
Accusativeśrautapadārthanirvacanam śrautapadārthanirvacane śrautapadārthanirvacanāni
Instrumentalśrautapadārthanirvacanena śrautapadārthanirvacanābhyām śrautapadārthanirvacanaiḥ
Dativeśrautapadārthanirvacanāya śrautapadārthanirvacanābhyām śrautapadārthanirvacanebhyaḥ
Ablativeśrautapadārthanirvacanāt śrautapadārthanirvacanābhyām śrautapadārthanirvacanebhyaḥ
Genitiveśrautapadārthanirvacanasya śrautapadārthanirvacanayoḥ śrautapadārthanirvacanānām
Locativeśrautapadārthanirvacane śrautapadārthanirvacanayoḥ śrautapadārthanirvacaneṣu

Compound śrautapadārthanirvacana -

Adverb -śrautapadārthanirvacanam -śrautapadārthanirvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria