सुबन्तावली ?श्रन्थितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्रन्थितव्यः श्रन्थितव्यौ श्रन्थितव्याः
सम्बोधनम्श्रन्थितव्य श्रन्थितव्यौ श्रन्थितव्याः
द्वितीयाश्रन्थितव्यम् श्रन्थितव्यौ श्रन्थितव्यान्
तृतीयाश्रन्थितव्येन श्रन्थितव्याभ्याम् श्रन्थितव्यैः श्रन्थितव्येभिः
चतुर्थीश्रन्थितव्याय श्रन्थितव्याभ्याम् श्रन्थितव्येभ्यः
पञ्चमीश्रन्थितव्यात् श्रन्थितव्याभ्याम् श्रन्थितव्येभ्यः
षष्ठीश्रन्थितव्यस्य श्रन्थितव्ययोः श्रन्थितव्यानाम्
सप्तमीश्रन्थितव्ये श्रन्थितव्ययोः श्रन्थितव्येषु

समास श्रन्थितव्य

अव्यय ॰श्रन्थितव्यम् ॰श्रन्थितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria