सुबन्तावली ?श्रावयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रावयिष्यमाणा श्रावयिष्यमाणे श्रावयिष्यमाणाः
सम्बोधनम्श्रावयिष्यमाणे श्रावयिष्यमाणे श्रावयिष्यमाणाः
द्वितीयाश्रावयिष्यमाणाम् श्रावयिष्यमाणे श्रावयिष्यमाणाः
तृतीयाश्रावयिष्यमाणया श्रावयिष्यमाणाभ्याम् श्रावयिष्यमाणाभिः
चतुर्थीश्रावयिष्यमाणायै श्रावयिष्यमाणाभ्याम् श्रावयिष्यमाणाभ्यः
पञ्चमीश्रावयिष्यमाणायाः श्रावयिष्यमाणाभ्याम् श्रावयिष्यमाणाभ्यः
षष्ठीश्रावयिष्यमाणायाः श्रावयिष्यमाणयोः श्रावयिष्यमाणानाम्
सप्तमीश्रावयिष्यमाणायाम् श्रावयिष्यमाणयोः श्रावयिष्यमाणासु

अव्यय ॰श्रावयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria