सुबन्तावली ?श्रावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्रावयिष्यमाणः श्रावयिष्यमाणौ श्रावयिष्यमाणाः
सम्बोधनम्श्रावयिष्यमाण श्रावयिष्यमाणौ श्रावयिष्यमाणाः
द्वितीयाश्रावयिष्यमाणम् श्रावयिष्यमाणौ श्रावयिष्यमाणान्
तृतीयाश्रावयिष्यमाणेन श्रावयिष्यमाणाभ्याम् श्रावयिष्यमाणैः श्रावयिष्यमाणेभिः
चतुर्थीश्रावयिष्यमाणाय श्रावयिष्यमाणाभ्याम् श्रावयिष्यमाणेभ्यः
पञ्चमीश्रावयिष्यमाणात् श्रावयिष्यमाणाभ्याम् श्रावयिष्यमाणेभ्यः
षष्ठीश्रावयिष्यमाणस्य श्रावयिष्यमाणयोः श्रावयिष्यमाणानाम्
सप्तमीश्रावयिष्यमाणे श्रावयिष्यमाणयोः श्रावयिष्यमाणेषु

समास श्रावयिष्यमाण

अव्यय ॰श्रावयिष्यमाणम् ॰श्रावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria