सुबन्तावली ?शोभयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशोभयिष्यन्ती शोभयिष्यन्त्यौ शोभयिष्यन्त्यः
सम्बोधनम्शोभयिष्यन्ति शोभयिष्यन्त्यौ शोभयिष्यन्त्यः
द्वितीयाशोभयिष्यन्तीम् शोभयिष्यन्त्यौ शोभयिष्यन्तीः
तृतीयाशोभयिष्यन्त्या शोभयिष्यन्तीभ्याम् शोभयिष्यन्तीभिः
चतुर्थीशोभयिष्यन्त्यै शोभयिष्यन्तीभ्याम् शोभयिष्यन्तीभ्यः
पञ्चमीशोभयिष्यन्त्याः शोभयिष्यन्तीभ्याम् शोभयिष्यन्तीभ्यः
षष्ठीशोभयिष्यन्त्याः शोभयिष्यन्त्योः शोभयिष्यन्तीनाम्
सप्तमीशोभयिष्यन्त्याम् शोभयिष्यन्त्योः शोभयिष्यन्तीषु

समास शोभयिष्यन्ति शोभयिष्यन्ती

अव्यय ॰शोभयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria