Declension table of ?śobhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśobhayiṣyamāṇaḥ śobhayiṣyamāṇau śobhayiṣyamāṇāḥ
Vocativeśobhayiṣyamāṇa śobhayiṣyamāṇau śobhayiṣyamāṇāḥ
Accusativeśobhayiṣyamāṇam śobhayiṣyamāṇau śobhayiṣyamāṇān
Instrumentalśobhayiṣyamāṇena śobhayiṣyamāṇābhyām śobhayiṣyamāṇaiḥ śobhayiṣyamāṇebhiḥ
Dativeśobhayiṣyamāṇāya śobhayiṣyamāṇābhyām śobhayiṣyamāṇebhyaḥ
Ablativeśobhayiṣyamāṇāt śobhayiṣyamāṇābhyām śobhayiṣyamāṇebhyaḥ
Genitiveśobhayiṣyamāṇasya śobhayiṣyamāṇayoḥ śobhayiṣyamāṇānām
Locativeśobhayiṣyamāṇe śobhayiṣyamāṇayoḥ śobhayiṣyamāṇeṣu

Compound śobhayiṣyamāṇa -

Adverb -śobhayiṣyamāṇam -śobhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria