सुबन्तावली ?शोभयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशोभयिष्यमाणः शोभयिष्यमाणौ शोभयिष्यमाणाः
सम्बोधनम्शोभयिष्यमाण शोभयिष्यमाणौ शोभयिष्यमाणाः
द्वितीयाशोभयिष्यमाणम् शोभयिष्यमाणौ शोभयिष्यमाणान्
तृतीयाशोभयिष्यमाणेन शोभयिष्यमाणाभ्याम् शोभयिष्यमाणैः शोभयिष्यमाणेभिः
चतुर्थीशोभयिष्यमाणाय शोभयिष्यमाणाभ्याम् शोभयिष्यमाणेभ्यः
पञ्चमीशोभयिष्यमाणात् शोभयिष्यमाणाभ्याम् शोभयिष्यमाणेभ्यः
षष्ठीशोभयिष्यमाणस्य शोभयिष्यमाणयोः शोभयिष्यमाणानाम्
सप्तमीशोभयिष्यमाणे शोभयिष्यमाणयोः शोभयिष्यमाणेषु

समास शोभयिष्यमाण

अव्यय ॰शोभयिष्यमाणम् ॰शोभयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria