Declension table of ?śleṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśleṣayiṣyamāṇaḥ śleṣayiṣyamāṇau śleṣayiṣyamāṇāḥ
Vocativeśleṣayiṣyamāṇa śleṣayiṣyamāṇau śleṣayiṣyamāṇāḥ
Accusativeśleṣayiṣyamāṇam śleṣayiṣyamāṇau śleṣayiṣyamāṇān
Instrumentalśleṣayiṣyamāṇena śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇaiḥ śleṣayiṣyamāṇebhiḥ
Dativeśleṣayiṣyamāṇāya śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇebhyaḥ
Ablativeśleṣayiṣyamāṇāt śleṣayiṣyamāṇābhyām śleṣayiṣyamāṇebhyaḥ
Genitiveśleṣayiṣyamāṇasya śleṣayiṣyamāṇayoḥ śleṣayiṣyamāṇānām
Locativeśleṣayiṣyamāṇe śleṣayiṣyamāṇayoḥ śleṣayiṣyamāṇeṣu

Compound śleṣayiṣyamāṇa -

Adverb -śleṣayiṣyamāṇam -śleṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria