सुबन्तावली ?श्लेषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्लेषयिष्यमाणः श्लेषयिष्यमाणौ श्लेषयिष्यमाणाः
सम्बोधनम्श्लेषयिष्यमाण श्लेषयिष्यमाणौ श्लेषयिष्यमाणाः
द्वितीयाश्लेषयिष्यमाणम् श्लेषयिष्यमाणौ श्लेषयिष्यमाणान्
तृतीयाश्लेषयिष्यमाणेन श्लेषयिष्यमाणाभ्याम् श्लेषयिष्यमाणैः श्लेषयिष्यमाणेभिः
चतुर्थीश्लेषयिष्यमाणाय श्लेषयिष्यमाणाभ्याम् श्लेषयिष्यमाणेभ्यः
पञ्चमीश्लेषयिष्यमाणात् श्लेषयिष्यमाणाभ्याम् श्लेषयिष्यमाणेभ्यः
षष्ठीश्लेषयिष्यमाणस्य श्लेषयिष्यमाणयोः श्लेषयिष्यमाणानाम्
सप्तमीश्लेषयिष्यमाणे श्लेषयिष्यमाणयोः श्लेषयिष्यमाणेषु

समास श्लेषयिष्यमाण

अव्यय ॰श्लेषयिष्यमाणम् ॰श्लेषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria