Declension table of ?ślathayitavya

Deva

NeuterSingularDualPlural
Nominativeślathayitavyam ślathayitavye ślathayitavyāni
Vocativeślathayitavya ślathayitavye ślathayitavyāni
Accusativeślathayitavyam ślathayitavye ślathayitavyāni
Instrumentalślathayitavyena ślathayitavyābhyām ślathayitavyaiḥ
Dativeślathayitavyāya ślathayitavyābhyām ślathayitavyebhyaḥ
Ablativeślathayitavyāt ślathayitavyābhyām ślathayitavyebhyaḥ
Genitiveślathayitavyasya ślathayitavyayoḥ ślathayitavyānām
Locativeślathayitavye ślathayitavyayoḥ ślathayitavyeṣu

Compound ślathayitavya -

Adverb -ślathayitavyam -ślathayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria