सुबन्तावली ?श्लथयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लथयितव्यम् श्लथयितव्ये श्लथयितव्यानि
सम्बोधनम्श्लथयितव्य श्लथयितव्ये श्लथयितव्यानि
द्वितीयाश्लथयितव्यम् श्लथयितव्ये श्लथयितव्यानि
तृतीयाश्लथयितव्येन श्लथयितव्याभ्याम् श्लथयितव्यैः
चतुर्थीश्लथयितव्याय श्लथयितव्याभ्याम् श्लथयितव्येभ्यः
पञ्चमीश्लथयितव्यात् श्लथयितव्याभ्याम् श्लथयितव्येभ्यः
षष्ठीश्लथयितव्यस्य श्लथयितव्ययोः श्लथयितव्यानाम्
सप्तमीश्लथयितव्ये श्लथयितव्ययोः श्लथयितव्येषु

समास श्लथयितव्य

अव्यय ॰श्लथयितव्यम् ॰श्लथयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria