Declension table of ?ślathayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ślathayantī | ślathayantyau | ślathayantyaḥ |
Vocative | ślathayanti | ślathayantyau | ślathayantyaḥ |
Accusative | ślathayantīm | ślathayantyau | ślathayantīḥ |
Instrumental | ślathayantyā | ślathayantībhyām | ślathayantībhiḥ |
Dative | ślathayantyai | ślathayantībhyām | ślathayantībhyaḥ |
Ablative | ślathayantyāḥ | ślathayantībhyām | ślathayantībhyaḥ |
Genitive | ślathayantyāḥ | ślathayantyoḥ | ślathayantīnām |
Locative | ślathayantyām | ślathayantyoḥ | ślathayantīṣu |