Declension table of ?ślathayantī

Deva

FeminineSingularDualPlural
Nominativeślathayantī ślathayantyau ślathayantyaḥ
Vocativeślathayanti ślathayantyau ślathayantyaḥ
Accusativeślathayantīm ślathayantyau ślathayantīḥ
Instrumentalślathayantyā ślathayantībhyām ślathayantībhiḥ
Dativeślathayantyai ślathayantībhyām ślathayantībhyaḥ
Ablativeślathayantyāḥ ślathayantībhyām ślathayantībhyaḥ
Genitiveślathayantyāḥ ślathayantyoḥ ślathayantīnām
Locativeślathayantyām ślathayantyoḥ ślathayantīṣu

Compound ślathayanti - ślathayantī -

Adverb -ślathayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria