सुबन्तावली ?श्लथयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्लथयन्ती श्लथयन्त्यौ श्लथयन्त्यः
सम्बोधनम्श्लथयन्ति श्लथयन्त्यौ श्लथयन्त्यः
द्वितीयाश्लथयन्तीम् श्लथयन्त्यौ श्लथयन्तीः
तृतीयाश्लथयन्त्या श्लथयन्तीभ्याम् श्लथयन्तीभिः
चतुर्थीश्लथयन्त्यै श्लथयन्तीभ्याम् श्लथयन्तीभ्यः
पञ्चमीश्लथयन्त्याः श्लथयन्तीभ्याम् श्लथयन्तीभ्यः
षष्ठीश्लथयन्त्याः श्लथयन्त्योः श्लथयन्तीनाम्
सप्तमीश्लथयन्त्याम् श्लथयन्त्योः श्लथयन्तीषु

समास श्लथयन्ति श्लथयन्ती

अव्यय ॰श्लथयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria