Declension table of ślathatva

Deva

NeuterSingularDualPlural
Nominativeślathatvam ślathatve ślathatvāni
Vocativeślathatva ślathatve ślathatvāni
Accusativeślathatvam ślathatve ślathatvāni
Instrumentalślathatvena ślathatvābhyām ślathatvaiḥ
Dativeślathatvāya ślathatvābhyām ślathatvebhyaḥ
Ablativeślathatvāt ślathatvābhyām ślathatvebhyaḥ
Genitiveślathatvasya ślathatvayoḥ ślathatvānām
Locativeślathatve ślathatvayoḥ ślathatveṣu

Compound ślathatva -

Adverb -ślathatvam -ślathatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria