सुबन्तावली श्लथत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लथत्वम् श्लथत्वे श्लथत्वानि
सम्बोधनम्श्लथत्व श्लथत्वे श्लथत्वानि
द्वितीयाश्लथत्वम् श्लथत्वे श्लथत्वानि
तृतीयाश्लथत्वेन श्लथत्वाभ्याम् श्लथत्वैः
चतुर्थीश्लथत्वाय श्लथत्वाभ्याम् श्लथत्वेभ्यः
पञ्चमीश्लथत्वात् श्लथत्वाभ्याम् श्लथत्वेभ्यः
षष्ठीश्लथत्वस्य श्लथत्वयोः श्लथत्वानाम्
सप्तमीश्लथत्वे श्लथत्वयोः श्लथत्वेषु

समास श्लथत्व

अव्यय ॰श्लथत्वम् ॰श्लथत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria