Declension table of ?ślathat

Deva

NeuterSingularDualPlural
Nominativeślathat ślathantī ślathatī ślathanti
Vocativeślathat ślathantī ślathatī ślathanti
Accusativeślathat ślathantī ślathatī ślathanti
Instrumentalślathatā ślathadbhyām ślathadbhiḥ
Dativeślathate ślathadbhyām ślathadbhyaḥ
Ablativeślathataḥ ślathadbhyām ślathadbhyaḥ
Genitiveślathataḥ ślathatoḥ ślathatām
Locativeślathati ślathatoḥ ślathatsu

Adverb -ślathatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria