सुबन्तावली ?श्लथत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्लथत् श्लथन्ती श्लथती श्लथन्ति
सम्बोधनम्श्लथत् श्लथन्ती श्लथती श्लथन्ति
द्वितीयाश्लथत् श्लथन्ती श्लथती श्लथन्ति
तृतीयाश्लथता श्लथद्भ्याम् श्लथद्भिः
चतुर्थीश्लथते श्लथद्भ्याम् श्लथद्भ्यः
पञ्चमीश्लथतः श्लथद्भ्याम् श्लथद्भ्यः
षष्ठीश्लथतः श्लथतोः श्लथताम्
सप्तमीश्लथति श्लथतोः श्लथत्सु

अव्यय ॰श्लथतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria