Declension table of ?ślathat

Deva

MasculineSingularDualPlural
Nominativeślathan ślathantau ślathantaḥ
Vocativeślathan ślathantau ślathantaḥ
Accusativeślathantam ślathantau ślathataḥ
Instrumentalślathatā ślathadbhyām ślathadbhiḥ
Dativeślathate ślathadbhyām ślathadbhyaḥ
Ablativeślathataḥ ślathadbhyām ślathadbhyaḥ
Genitiveślathataḥ ślathatoḥ ślathatām
Locativeślathati ślathatoḥ ślathatsu

Compound ślathat -

Adverb -ślathantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria