सुबन्तावली ?श्लथत्

Roma

पुमान्एकद्विबहु
प्रथमाश्लथन् श्लथन्तौ श्लथन्तः
सम्बोधनम्श्लथन् श्लथन्तौ श्लथन्तः
द्वितीयाश्लथन्तम् श्लथन्तौ श्लथतः
तृतीयाश्लथता श्लथद्भ्याम् श्लथद्भिः
चतुर्थीश्लथते श्लथद्भ्याम् श्लथद्भ्यः
पञ्चमीश्लथतः श्लथद्भ्याम् श्लथद्भ्यः
षष्ठीश्लथतः श्लथतोः श्लथताम्
सप्तमीश्लथति श्लथतोः श्लथत्सु

समास श्लथत्

अव्यय ॰श्लथन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria