Declension table of ?ślathanīya

Deva

MasculineSingularDualPlural
Nominativeślathanīyaḥ ślathanīyau ślathanīyāḥ
Vocativeślathanīya ślathanīyau ślathanīyāḥ
Accusativeślathanīyam ślathanīyau ślathanīyān
Instrumentalślathanīyena ślathanīyābhyām ślathanīyaiḥ ślathanīyebhiḥ
Dativeślathanīyāya ślathanīyābhyām ślathanīyebhyaḥ
Ablativeślathanīyāt ślathanīyābhyām ślathanīyebhyaḥ
Genitiveślathanīyasya ślathanīyayoḥ ślathanīyānām
Locativeślathanīye ślathanīyayoḥ ślathanīyeṣu

Compound ślathanīya -

Adverb -ślathanīyam -ślathanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria