सुबन्तावली ?श्लथनीय

Roma

पुमान्एकद्विबहु
प्रथमाश्लथनीयः श्लथनीयौ श्लथनीयाः
सम्बोधनम्श्लथनीय श्लथनीयौ श्लथनीयाः
द्वितीयाश्लथनीयम् श्लथनीयौ श्लथनीयान्
तृतीयाश्लथनीयेन श्लथनीयाभ्याम् श्लथनीयैः श्लथनीयेभिः
चतुर्थीश्लथनीयाय श्लथनीयाभ्याम् श्लथनीयेभ्यः
पञ्चमीश्लथनीयात् श्लथनीयाभ्याम् श्लथनीयेभ्यः
षष्ठीश्लथनीयस्य श्लथनीययोः श्लथनीयानाम्
सप्तमीश्लथनीये श्लथनीययोः श्लथनीयेषु

समास श्लथनीय

अव्यय ॰श्लथनीयम् ॰श्लथनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria