Declension table of ?ślathamāna

Deva

MasculineSingularDualPlural
Nominativeślathamānaḥ ślathamānau ślathamānāḥ
Vocativeślathamāna ślathamānau ślathamānāḥ
Accusativeślathamānam ślathamānau ślathamānān
Instrumentalślathamānena ślathamānābhyām ślathamānaiḥ ślathamānebhiḥ
Dativeślathamānāya ślathamānābhyām ślathamānebhyaḥ
Ablativeślathamānāt ślathamānābhyām ślathamānebhyaḥ
Genitiveślathamānasya ślathamānayoḥ ślathamānānām
Locativeślathamāne ślathamānayoḥ ślathamāneṣu

Compound ślathamāna -

Adverb -ślathamānam -ślathamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria