सुबन्तावली ?श्लथमान

Roma

पुमान्एकद्विबहु
प्रथमाश्लथमानः श्लथमानौ श्लथमानाः
सम्बोधनम्श्लथमान श्लथमानौ श्लथमानाः
द्वितीयाश्लथमानम् श्लथमानौ श्लथमानान्
तृतीयाश्लथमानेन श्लथमानाभ्याम् श्लथमानैः श्लथमानेभिः
चतुर्थीश्लथमानाय श्लथमानाभ्याम् श्लथमानेभ्यः
पञ्चमीश्लथमानात् श्लथमानाभ्याम् श्लथमानेभ्यः
षष्ठीश्लथमानस्य श्लथमानयोः श्लथमानानाम्
सप्तमीश्लथमाने श्लथमानयोः श्लथमानेषु

समास श्लथमान

अव्यय ॰श्लथमानम् ॰श्लथमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria