सुबन्तावली ?श्लक्ष्णयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्लक्ष्णयिष्यमाणा श्लक्ष्णयिष्यमाणे श्लक्ष्णयिष्यमाणाः
सम्बोधनम्श्लक्ष्णयिष्यमाणे श्लक्ष्णयिष्यमाणे श्लक्ष्णयिष्यमाणाः
द्वितीयाश्लक्ष्णयिष्यमाणाम् श्लक्ष्णयिष्यमाणे श्लक्ष्णयिष्यमाणाः
तृतीयाश्लक्ष्णयिष्यमाणया श्लक्ष्णयिष्यमाणाभ्याम् श्लक्ष्णयिष्यमाणाभिः
चतुर्थीश्लक्ष्णयिष्यमाणायै श्लक्ष्णयिष्यमाणाभ्याम् श्लक्ष्णयिष्यमाणाभ्यः
पञ्चमीश्लक्ष्णयिष्यमाणायाः श्लक्ष्णयिष्यमाणाभ्याम् श्लक्ष्णयिष्यमाणाभ्यः
षष्ठीश्लक्ष्णयिष्यमाणायाः श्लक्ष्णयिष्यमाणयोः श्लक्ष्णयिष्यमाणानाम्
सप्तमीश्लक्ष्णयिष्यमाणायाम् श्लक्ष्णयिष्यमाणयोः श्लक्ष्णयिष्यमाणासु

अव्यय ॰श्लक्ष्णयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria