Declension table of ?ślaṅgyamāna

Deva

MasculineSingularDualPlural
Nominativeślaṅgyamānaḥ ślaṅgyamānau ślaṅgyamānāḥ
Vocativeślaṅgyamāna ślaṅgyamānau ślaṅgyamānāḥ
Accusativeślaṅgyamānam ślaṅgyamānau ślaṅgyamānān
Instrumentalślaṅgyamānena ślaṅgyamānābhyām ślaṅgyamānaiḥ ślaṅgyamānebhiḥ
Dativeślaṅgyamānāya ślaṅgyamānābhyām ślaṅgyamānebhyaḥ
Ablativeślaṅgyamānāt ślaṅgyamānābhyām ślaṅgyamānebhyaḥ
Genitiveślaṅgyamānasya ślaṅgyamānayoḥ ślaṅgyamānānām
Locativeślaṅgyamāne ślaṅgyamānayoḥ ślaṅgyamāneṣu

Compound ślaṅgyamāna -

Adverb -ślaṅgyamānam -ślaṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria