सुबन्तावली ?श्लङ्ग्यमान

Roma

पुमान्एकद्विबहु
प्रथमाश्लङ्ग्यमानः श्लङ्ग्यमानौ श्लङ्ग्यमानाः
सम्बोधनम्श्लङ्ग्यमान श्लङ्ग्यमानौ श्लङ्ग्यमानाः
द्वितीयाश्लङ्ग्यमानम् श्लङ्ग्यमानौ श्लङ्ग्यमानान्
तृतीयाश्लङ्ग्यमानेन श्लङ्ग्यमानाभ्याम् श्लङ्ग्यमानैः श्लङ्ग्यमानेभिः
चतुर्थीश्लङ्ग्यमानाय श्लङ्ग्यमानाभ्याम् श्लङ्ग्यमानेभ्यः
पञ्चमीश्लङ्ग्यमानात् श्लङ्ग्यमानाभ्याम् श्लङ्ग्यमानेभ्यः
षष्ठीश्लङ्ग्यमानस्य श्लङ्ग्यमानयोः श्लङ्ग्यमानानाम्
सप्तमीश्लङ्ग्यमाने श्लङ्ग्यमानयोः श्लङ्ग्यमानेषु

समास श्लङ्ग्यमान

अव्यय ॰श्लङ्ग्यमानम् ॰श्लङ्ग्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria