Declension table of śiśutva

Deva

NeuterSingularDualPlural
Nominativeśiśutvam śiśutve śiśutvāni
Vocativeśiśutva śiśutve śiśutvāni
Accusativeśiśutvam śiśutve śiśutvāni
Instrumentalśiśutvena śiśutvābhyām śiśutvaiḥ
Dativeśiśutvāya śiśutvābhyām śiśutvebhyaḥ
Ablativeśiśutvāt śiśutvābhyām śiśutvebhyaḥ
Genitiveśiśutvasya śiśutvayoḥ śiśutvānām
Locativeśiśutve śiśutvayoḥ śiśutveṣu

Compound śiśutva -

Adverb -śiśutvam -śiśutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria