Declension table of śiśupāla

Deva

MasculineSingularDualPlural
Nominativeśiśupālaḥ śiśupālau śiśupālāḥ
Vocativeśiśupāla śiśupālau śiśupālāḥ
Accusativeśiśupālam śiśupālau śiśupālān
Instrumentalśiśupālena śiśupālābhyām śiśupālaiḥ śiśupālebhiḥ
Dativeśiśupālāya śiśupālābhyām śiśupālebhyaḥ
Ablativeśiśupālāt śiśupālābhyām śiśupālebhyaḥ
Genitiveśiśupālasya śiśupālayoḥ śiśupālānām
Locativeśiśupāle śiśupālayoḥ śiśupāleṣu

Compound śiśupāla -

Adverb -śiśupālam -śiśupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria