Declension table of śiśukranda

Deva

MasculineSingularDualPlural
Nominativeśiśukrandaḥ śiśukrandau śiśukrandāḥ
Vocativeśiśukranda śiśukrandau śiśukrandāḥ
Accusativeśiśukrandam śiśukrandau śiśukrandān
Instrumentalśiśukrandena śiśukrandābhyām śiśukrandaiḥ śiśukrandebhiḥ
Dativeśiśukrandāya śiśukrandābhyām śiśukrandebhyaḥ
Ablativeśiśukrandāt śiśukrandābhyām śiśukrandebhyaḥ
Genitiveśiśukrandasya śiśukrandayoḥ śiśukrandānām
Locativeśiśukrande śiśukrandayoḥ śiśukrandeṣu

Compound śiśukranda -

Adverb -śiśukrandam -śiśukrandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria