Declension table of śiśu

Deva

MasculineSingularDualPlural
Nominativeśiśuḥ śiśū śiśavaḥ
Vocativeśiśo śiśū śiśavaḥ
Accusativeśiśum śiśū śiśūn
Instrumentalśiśunā śiśubhyām śiśubhiḥ
Dativeśiśave śiśubhyām śiśubhyaḥ
Ablativeśiśoḥ śiśubhyām śiśubhyaḥ
Genitiveśiśoḥ śiśvoḥ śiśūnām
Locativeśiśau śiśvoḥ śiśuṣu

Compound śiśu -

Adverb -śiśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria