Declension table of śiśnadeva

Deva

NeuterSingularDualPlural
Nominativeśiśnadevam śiśnadeve śiśnadevāni
Vocativeśiśnadeva śiśnadeve śiśnadevāni
Accusativeśiśnadevam śiśnadeve śiśnadevāni
Instrumentalśiśnadevena śiśnadevābhyām śiśnadevaiḥ
Dativeśiśnadevāya śiśnadevābhyām śiśnadevebhyaḥ
Ablativeśiśnadevāt śiśnadevābhyām śiśnadevebhyaḥ
Genitiveśiśnadevasya śiśnadevayoḥ śiśnadevānām
Locativeśiśnadeve śiśnadevayoḥ śiśnadeveṣu

Compound śiśnadeva -

Adverb -śiśnadevam -śiśnadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria